अस्य पाठ्यक्रमस्य मुख्यमुद्देश्यम् अद्वैतवेदान्तशास्त्रस्य विशिष्टमध्ययनम् अस्ति । अयं पाठ्यक्रमः PhD इत्यस्मिन् कार्यक्रमे प्रविष्टानां वेदान्तसम्बद्धानां छात्राणां कृते Course work पाठ्यक्रमान्तर्गततया वेदान्तशास्त्रीयविशिष्टसिद्धान्तानां परिज्ञानाय विनिर्मितोऽस्ति। येन तेषां शोधकार्यकरणे सौकर्यं स्यात।

(RACके द्वारा निर्दिष्त कोर्स् वर्क्) वेदान्तशास्त्रीयसिद्धान्तानां परिचयः (1).pdf(RACके द्वारा निर्दिष्त कोर्स् वर्क्) वेदान्तशास्त्रीयसिद्धान्तानां परिचयः (1).pdf

The course will give an idea that how in ancient India the situation of same gender relationship was handled and how it has changed over the period and currently how society, legal framework and individual look at this relationship.

Jayesh-Same Sexuality in IKS and Modern Science Course work (Changed with the Evolution Patron).pdfJayesh-Same Sexuality in IKS and Modern Science Course work (Changed with the Evolution Patron).pdf