भाष्यते इति भाषा भाषां जानाति इति तदैव वक्तुं शक्यं यदा कश्चित् विवक्षितम् अर्थं तया भाषया प्रकाशयितुं समर्थो भवति तदिदं संस्कृतभाषाज्ञाने अपि अन्वेति संस्कृतभाषया सम्भाषणं लेखनञ्च तस्मिन् महति साधने सहकरोति तत्रापि संस्कृतस्य सहजत्वं यदि सम्पादितं स्यात् तर्हि तदनुपमं वैशिष्ट्यं भजते तदेतन्मनसि निधाय अस्य पाठ्यक्रमस्य परिकल्पना कृता


VVD and SGKS.pdfVVD and SGKS.pdf