अद्वैतवेदान्तशास्त्रस्य प्रकरणग्रन्थेष्वन्यतमोऽयं ग्रन्थ आचार्यधर्मराजाध्वरीन्द्रेण विरचित: ग्रन्थेऽस्मिन्नष्टौ परिच्छेदा वर्तन्तेयत्र  षट्सु परिच्छेदेषु षण्णां प्रमाणानाम् अवशिष्टपरिच्छेदयो: विषयप्रयोजनयो: चर्चा समुपलभ्यते। संक्षेपेण अद्वैतवेदान्तदर्शनीयसिद्धान्तज्ञानार्थमयं ग्रन्थ: अत्यन्तोपकारक:अर्थापत्तिपरिच्छेदमारभ्य प्रयोजनपरिच्छेदपर्यन्तानां विषयाणां अस्मिन् सत्रेऽध्ययनं भविष्यति। 


वेदान्तपरिभाषा -२ प्रयोजनपरिच्छेदान्ता.pdfवेदान्तपरिभाषा -२ प्रयोजनपरिच्छेदान्ता.pdf