कृष्णयजुर्वेदस्य तैत्तिरीयशाखाया आरण्यके सप्तमोऽष्टमो नवमश्च प्रपाठकः तैत्तिरीयोपनिषदिति नाम्ना प्रसिद्धा वर्तते। तत्र सप्तमः प्रपाठकः शीक्षावल्लीति नाम्ना उच्यते। अष्टमः प्रपाठकः ब्रह्मावल्ली नवमः प्रपाठकः भृगुवल्ली इति नाम्ना उच्यते। तत्र शीक्षावल्ली सांहिती उपनिषद् अन्यवल्लीद्वयं वारुणी उपनिषदित्यप्युच्यते। अत्र सत्रे वल्लीत्रयमपि भगवत्पादविरचितभाष्यसमेतं पाठ्यत्वेन निर्धारितं वर्तते।

तैत्तिरीयोपनिषद् सभाष्या.pdfतैत्तिरीयोपनिषद् सभाष्या.pdf