काव्याध्ययनं बहुप्रयोजनकम् । विशष्य, इदं भाषाज्ञानस्य द्वारम्। यदि कश्चन काव्यभागः प्रतिपदं प्रकृितप्रत्ययिववेकेन सन्धि-समासािदिचिन्तनेन च सहितम् अधीयेत तर्हि भाषा सम्यग् अधिगता भविष्यित। अत एव शतश्लो केन पण्डितः इत्युिक्तः प्रथतेतमाम्। तदेतन्मनसि निधाय अस्मिन् BA (Sanskrit) पाठ्यक्रमे आदी काव्याध्ययनं परिकिल्पतमिस्त।काव्यं तावद् दृश्यं श्रव्यं चेति द्विविधम् । तत्र श्रव्यकाव्यं पृथगेव अधीतमस्ति पूर्वस्मिन् सत्रे। तदत्र प्रसक्तं दृश्यकाव्यम्। दृश्यकाव्येषु कालिदासमहाकवेः अभिज्ञानशाकुन्तलं प्रथतेतमाम्। तस्मात् तस्य नाटकस्य आद्याः पञ्च अङ्काः अस्मिन् पत्रे पाठियष्यन्ते।


Nāṭakam Chandaśca.pdfNāṭakam Chandaśca.pdf