प्रस्तावना

साधुशब्दानां निर्वचनाय प्रवृत्तस्य व्याकरणस्य अध्ययने भगवतः पाणिनेः व्याकरणं सर्वमान्यं वर्तते भगवता पणिनिना अष्टाध्यायी नमके ग्रन्थे उपचतुस्सहस्रसूत्राणि गुम्फितानि अमीषां सूत्राणां सम्यग्ज्ञानं व्याकरणसमुद्रतरणे उडुपायते यदि अमूनि सूत्राणि कण्ठस्थानि स्युः तर्हि नूनं वैयाकरणः शब्दप्रपञ्चे जेष्यति तस्मात् व्याकरणस्य मूलभूतस्य ग्रन्थस्य परिचयः छात्राणां भवतु, ते सूत्राणि कण्ठस्थीकुर्वन्तु इति धिया इयं पाठ्यपरिकल्पना कृता । अधोलिखितस्य पाठ्यस्वरूपस्य कल्पना द्वितीयसत्रस्य सिद्धान्तकौमुद्याः पाठ्यक्रमस्य बोधनाय साहयकं भविष्यति ।

AD-1.pdfAD-1.pdf