कारकप्रकरणं व्याकरणशास्त्रे हृदयभूतम् । समासज्ञानमपि भाषाज्ञानदार्ढ्ये नितमाम् आवश्यकम् । अतो हेतोः पाठ्यक्रमोऽयं कारकसमासयोः ससूत्रम् अध्ययनम् उपकल्पयति । अत्र लघुसिद्धान्तकौमुदी कारकं समासश्चेति कृतित्रयम् आधृत्य चिन्तनानि प्रवर्तन्ते ।


Vyakaranam_2_Karakam_evam_Samasasca.pdfVyakaranam_2_Karakam_evam_Samasasca.pdf