कारकप्रकरणं व्याकरणशास्त्रे हृदयभूतम् । अतो हेतोः पाठ्यक्रमोऽयं कारकाणां ससूत्रम् अध्ययनम् एवं समासानां सामन्यपरिचयम् उपकल्पयति । समासज्ञानमपि भाषाज्ञानदार्ढ्ये नितमाम् आवश्यकम् ।अत्र प्राधान्येन वैयाकरणसिद्धान्तकौमुदी(कारकप्रकरणम्), लघुसिद्धान्तकौमुदी(समासभागः) एवं समासः  इति कृतित्रयम् आधृत्य चिन्तनानि प्रवर्तन्ते ।


Copy of Vyakaranam-2_2021-22.docx.pdfCopy of Vyakaranam-2_2021-22.docx.pdf