1.     Introduction

संस्कृतवाङ्मयम् अतिगभीरं विस्तृतञ्चतस्य अधिगमनाय भाषायाः सुष्ठु अवगमनं तत्स्वरूपविज्ञानञ्चापेक्षितम्संस्कृतभाषया सम्भाषणं लेखनञ्च तस्मिन् महति साधने सोपानं भवतितत्रापि संस्कृतस्य सहजत्वं यदि सम्पादितं स्यात् तर्हि तदनुपमं वैशिष्ट्यं भजतेतदेतन्मनसि निधाय अस्य पाठ्यक्रमस्य परिकल्पना कृता


वाग्व्यवहारादर्शः -GST.pdfवाग्व्यवहारादर्शः -GST.pdf