This course is meant to be a general introduction to the modern discipline of linguistics - the study of languages. Topics such as morphology, phonology, phonetics, syntax and semantics will be covered; and examples from Sanskrit and other Indian languages will be used to make the concepts accessible. The course will touch upon debates and current developments in the field, as well as recent branches of linguistics.


Modern_Linguistics_for_Sanskritists_PG.pdfModern_Linguistics_for_Sanskritists_PG.pdf

अद्वैतवेदान्तशास्त्रसिद्धान्तम् अधिजिगमिषतां व्युत्पन्नानां छात्राणां व्युत्पत्तिवर्धनाय भगवद्गीताशाङ्करभाष्यमधिकृत्येदं पत्रं वैकल्पिकपत्ररूपेण (Elective) पाठ्यग्रन्थत्वेन पाठ्यक्रमस्याङ्गत्वेन निर्द्धारितं वर्तते। अत्र श्रीमद्भगवगीतायाः द्वितीयतृतीयाध्याययोः शाङ्करभाष्यं प्रसङ्गानुसारेण आनन्दगिरिटीकामवलम्ब्य पाठयिष्यते।

श्रीमद्भगवगीताभाष्यम्     (तृतीयाध्यायपर्यन्तम्)  .docx (1).pdfश्रीमद्भगवगीताभाष्यम् (तृतीयाध्यायपर्यन्तम्) .docx (1).pdf